Saturday, April 25, 2020

Shardul Vikridit Chhand Shloka List शार्दूलविक्रीडित छन्द


શાર્દુલ વિક્રીડિત છંદ ની ઓળખ :
કુલ ચરણ - 4, 
દરેક ચરણ માં -19 અક્ષર (વર્ણ ) હોય.
કુલ અક્ષર 76 હોય.
નીચે બધા શાર્દુલ વિક્રીડિત છંદ ના શ્લોકો ની 
લિંક છે. ક્લિક કરવાથી શ્લોક ની બધી 
માહિતી મળશે। વિડિઓ સાથે। 
सानन्दं सदनं सुताश्च सुधियः कान्ता प्रियभाषिणी 

व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

विध्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं

दाक्षिण्यं स्वजने, दया परजने, शाट्यं सदा दुर्जने

जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां

रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयतां

वाग्छा सज्जन संगमे परगुणे प्रीतिर्गुरौ नम्रता 


रामो राजमणिः सदा विजयते रामं रमेशं भजे

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो



1 comment:

Shubhashitani

आशाया:किरणा:स्युर्वा सूर्यनारायणस्य च। जीवनतिमिरं गाढं नाशयन्ति न संशय:।। આશા ના કિરણો હોય કે પછી ભગવાન સૂર્યનારાયણ ના હોય પણ જીવનના ગાઢ અંધ...