Tuesday, April 21, 2020

Trisuparna

Trisuparna
त्रिसुपर्णमन्त्राः    
श्री गणेशाय नमः ।। अथ त्रिसुपर्ण प्रारम्भ: ।।

ब्रह्ममेतुमां ।। मधुमेतुमां ।। ब्रह्ममेवमधुमेतुमां ।।

यास्तेसोमप्रजात्सोऽभिसो  अहं ।।

दुःष्वप्नहन्दुरुष्षह ।।

यास्तेसोमप्राणाँस्ताञ्जुहोमि ।।

त्रिसुपर्णमयाचितंब्राह्मणाय ध्यात ।।

ब्रह्महत्यांवातेघ्नन्ति

येब्रह्मणास्त्रिसुपर्णं  पठंति ।।

तेसोमंप्राप्नुवंति ।।

आसहस्रात्पङ्क्तिं पुनंति ।।

ब्रह्ममेधया ।। मधुमेधया ।। ब्रह्ममेवमधुमेधया ।।

ध्यानोदेवसवितःप्रजावत्सावी:सौभगं ।।

परादुष्वप्नियँसुव ।।

विश्वानिदेवसवितर्दुरितानिपरासुव ।।

द्भद्रंतन्मआसुव ।।

मधुवाताऋताते मधुक्षरंति सिंधव: ।।

माध्वीर्न:न्त्वोषधीः ।।

धुनक्तमुतोषसिमधुत्पार्थिवँरजः ।।
धुध्यौरस्तुनःपिता ।।

मधुमान्नोवनस्पतिर्मधुमाँअस्तुसूर्यः ।।

माध्वीर्गावोभवन्तुंनः ।।

मंत्रिसुपर्णमयाचितंब्राह्मणाय ध्यात ।।
भ्रूणहत्यांवातेघ्नन्ति

येब्रह्मणास्त्रिसुपर्णं  पठंति ।।

तेसोमंप्राप्नुवन्ति ।।

आसहस्रात्पङ्क्तिं पुनंति ।।

ब्रह्ममेधवा। मधुमेधवा ।। ब्रह्ममेवमधुमेधवा  ।।

ब्रह्मादेवानां वीःकवीनामृषिर्विप्राणांमहिषोमृगाणां ।।

श्येनोगृद्ध्राणाँस्वधितिर्वनानाँसोमःवित्रमत्येतिरेभन्न् ।।

हँ:शुचिषद्वसुरंतरिक्षसद्धोतावेदिषदतिथिर्दुरोसत् ।।

नृषध्वस्द्त्सध्योब्जागोजाऋजाअद्रिजातंबृहत् ।।

चेत्वारुचेत्वासमित्स्त्रवंतिरितो नधेना: ।।

अंतर्हृदामनसापूयमानाः ।।

घृतस्यधाराSभिचाकशीमि।।

हिरण्ययोवेसोमध्यआसां ।।

तस्मिन्सुपर्णो मधुकृत्कुलायीभजन्नास्तेमधुदेवताभ्यः ।।

तस्यासतेहरय:प्ततीरेस्वधांदुहानाSमृतस्यधारां ।।

यइदंत्रिसुपर्णमयाचितंब्राह्मणायदध्यात् ।।

वीरहत्यांवाएतेघ्नन्ति

येब्रह्मणास्त्रिसुपर्णं  पठन्ति ।। ते सोमं प्राप्नुवन्ति ।।

आसहस्रात्पङ्क्तिंपुनंति ।।

तस्यै वंविदुषोयज्ञस्यात्मायजमान:श्रद्धापत्नीं शरीरमिध्म्मुरोवे

दिलोर्मानि बहिर्वेद:शिखाह्रदयंयूप:काआज्यैन्यु:

शुस्त्पोग्निर्दंम:शमयितादक्षिणावाग्धोताप्राद्गाता

चक्षुरध्वर्युर्मनोब्रह्माश्रोत्रग्नीध्याद्धवियतेसादीक्षा

यद्श्नlतितद्धविर्यत्पिब
तितदस्यसोमपानंयद्रमतेतदु

पसदोत्संचरत्युविशत्युत्तिष्ठतेसप्रर्ग्योयन्मुखं

तदाहनीयोयाव्याह्यतिराहुतिर्यदस्यविज्ञानं त्ज्जुहो

तित्सायंप्रातरतितत्समिधंत्प्रार्मध्यंदिन्ङ्गसायं

तानिसवनानियेअहोरात्रेतेदर्शपूर्ण मासौयेर्मासा

ष्व्मासास्चतेचार्तुमास्यानिस्तेपशुबंधाये सं

स्सराश्चपरिवत्सराश्चतेहर्गणा: सर्ववेसंवात्सत्रं

यन्मरणंतदभृथतद्वैजरामर्यमग्निहोत्रंzत्रंयवं

विध्वानुगयनेप्रमीयतेदेवानामेवमहिमानंत्वा

दित्यस्यसायुज्यंगच्छत्ययोदक्षिणेप्रमीयतेपितृणामे

हिमानंत्वान्द्रम:सायुज्यzलोकतामाप्नोत्येतौवै

सूर्याचंद्रमसोर्महिमानौब्राह्मणोविद्वाभिजयति

स्माद्वब्रहम्णोहिमानमाप्नोतितस्माद्ब्रह्मणोमहिमानम् ||
हनाववतु ।। हनौभुनक्तु ।। सहवीर्यंकरवावहै ।।

तेजस्विनावधीतमस्तुमाविद्विषावहै ।।

शान्तिः शान्तिः शान्तिः ॥
ત્રીસુપર્ણ નો વિડિઓ નીચે છે 

इति त्रिसुपर्णं समाप्तम्

No comments:

Post a Comment

Shubhashitani

आशाया:किरणा:स्युर्वा सूर्यनारायणस्य च। जीवनतिमिरं गाढं नाशयन्ति न संशय:।। આશા ના કિરણો હોય કે પછી ભગવાન સૂર્યનારાયણ ના હોય પણ જીવનના ગાઢ અંધ...